खाद्य पदार्थों के नाम संस्कृत में | Food Names in Sanskrit सुबह का नाश्ता (Breakfast) – प्रातराशः दोपहर का भोजन (Lunch) – अहराशः रात का खाना (Dinner) – नक्ताशःरोटी (Bread) – मृदुरोटिका अन्न (Grain) – अन्नम् आटा (Flour) – चूर्णम् पुरी (Puri) – पूरिका बाजरा (Millet) – प्रियंगुः गेहूँ (Wheat) – गोधूमः धान (Grain) – धान्यम् जौ (Barley) – यवः मूँगफली (Peanuts) – मुद्गफली मूँग (Coral) – मुद्गः उड़द (Urad) – माषः गेहूं की रोटी (Wheet Roti) – गोधूमरोटिका तली हुई रोटी (Fried Roti) – अङ्गाररोटिका तेल वाली रोटी (Oiled Roti) – तैलरोटिका ज्वार की रोटी (Jowari Roti) – जूर्णरोटिका रागी रोटी (Ragi Roti) – कोद्रवरोटिका गेहूं उपमा (Wheet Upama) – गोधूमपिष्टिका परौंठा (Protha) परौंट: चितरना (Chitranna) – चित्रान्नम् तिल – तिलः मसूर (Lentil) – मसूरः दाल (Dal) – सूपः, द्धिदलम् करी (Curry) – व्यञ्जनम् दाल करी (Dal Curry) – शाकसूपः अचार (Pickle) – उपदंशः चटनी (Chutuney) – उपसेचनम् सब्जी (Sabji) व्यंजनम् सब्जी का सूप (Vegetable Soup) – शाकतरला तली हुई सब्जी (Fried Curry) – भर्जितशाकम् भरवां करी (Stuffed Curry)...